Declension table of ?udāttamaya

Deva

MasculineSingularDualPlural
Nominativeudāttamayaḥ udāttamayau udāttamayāḥ
Vocativeudāttamaya udāttamayau udāttamayāḥ
Accusativeudāttamayam udāttamayau udāttamayān
Instrumentaludāttamayena udāttamayābhyām udāttamayaiḥ udāttamayebhiḥ
Dativeudāttamayāya udāttamayābhyām udāttamayebhyaḥ
Ablativeudāttamayāt udāttamayābhyām udāttamayebhyaḥ
Genitiveudāttamayasya udāttamayayoḥ udāttamayānām
Locativeudāttamaye udāttamayayoḥ udāttamayeṣu

Compound udāttamaya -

Adverb -udāttamayam -udāttamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria