Declension table of udātta

Deva

NeuterSingularDualPlural
Nominativeudāttam udātte udāttāni
Vocativeudātta udātte udāttāni
Accusativeudāttam udātte udāttāni
Instrumentaludāttena udāttābhyām udāttaiḥ
Dativeudāttāya udāttābhyām udāttebhyaḥ
Ablativeudāttāt udāttābhyām udāttebhyaḥ
Genitiveudāttasya udāttayoḥ udāttānām
Locativeudātte udāttayoḥ udātteṣu

Compound udātta -

Adverb -udāttam -udāttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria