Declension table of ?udāsyapuccha

Deva

NeuterSingularDualPlural
Nominativeudāsyapuccham udāsyapucche udāsyapucchāni
Vocativeudāsyapuccha udāsyapucche udāsyapucchāni
Accusativeudāsyapuccham udāsyapucche udāsyapucchāni
Instrumentaludāsyapucchena udāsyapucchābhyām udāsyapucchaiḥ
Dativeudāsyapucchāya udāsyapucchābhyām udāsyapucchebhyaḥ
Ablativeudāsyapucchāt udāsyapucchābhyām udāsyapucchebhyaḥ
Genitiveudāsyapucchasya udāsyapucchayoḥ udāsyapucchānām
Locativeudāsyapucche udāsyapucchayoḥ udāsyapuccheṣu

Compound udāsyapuccha -

Adverb -udāsyapuccham -udāsyapucchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria