Declension table of ?udāsitṛ

Deva

MasculineSingularDualPlural
Nominativeudāsitā udāsitārau udāsitāraḥ
Vocativeudāsitaḥ udāsitārau udāsitāraḥ
Accusativeudāsitāram udāsitārau udāsitṝn
Instrumentaludāsitrā udāsitṛbhyām udāsitṛbhiḥ
Dativeudāsitre udāsitṛbhyām udāsitṛbhyaḥ
Ablativeudāsituḥ udāsitṛbhyām udāsitṛbhyaḥ
Genitiveudāsituḥ udāsitroḥ udāsitṝṇām
Locativeudāsitari udāsitroḥ udāsitṛṣu

Compound udāsitṛ -

Adverb -udāsitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria