Declension table of ?udāraśobha

Deva

NeuterSingularDualPlural
Nominativeudāraśobham udāraśobhe udāraśobhāni
Vocativeudāraśobha udāraśobhe udāraśobhāni
Accusativeudāraśobham udāraśobhe udāraśobhāni
Instrumentaludāraśobhena udāraśobhābhyām udāraśobhaiḥ
Dativeudāraśobhāya udāraśobhābhyām udāraśobhebhyaḥ
Ablativeudāraśobhāt udāraśobhābhyām udāraśobhebhyaḥ
Genitiveudāraśobhasya udāraśobhayoḥ udāraśobhānām
Locativeudāraśobhe udāraśobhayoḥ udāraśobheṣu

Compound udāraśobha -

Adverb -udāraśobham -udāraśobhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria