Declension table of ?udāravikrama

Deva

NeuterSingularDualPlural
Nominativeudāravikramam udāravikrame udāravikramāṇi
Vocativeudāravikrama udāravikrame udāravikramāṇi
Accusativeudāravikramam udāravikrame udāravikramāṇi
Instrumentaludāravikrameṇa udāravikramābhyām udāravikramaiḥ
Dativeudāravikramāya udāravikramābhyām udāravikramebhyaḥ
Ablativeudāravikramāt udāravikramābhyām udāravikramebhyaḥ
Genitiveudāravikramasya udāravikramayoḥ udāravikramāṇām
Locativeudāravikrame udāravikramayoḥ udāravikrameṣu

Compound udāravikrama -

Adverb -udāravikramam -udāravikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria