Declension table of ?udāravṛttārthapadā

Deva

FeminineSingularDualPlural
Nominativeudāravṛttārthapadā udāravṛttārthapade udāravṛttārthapadāḥ
Vocativeudāravṛttārthapade udāravṛttārthapade udāravṛttārthapadāḥ
Accusativeudāravṛttārthapadām udāravṛttārthapade udāravṛttārthapadāḥ
Instrumentaludāravṛttārthapadayā udāravṛttārthapadābhyām udāravṛttārthapadābhiḥ
Dativeudāravṛttārthapadāyai udāravṛttārthapadābhyām udāravṛttārthapadābhyaḥ
Ablativeudāravṛttārthapadāyāḥ udāravṛttārthapadābhyām udāravṛttārthapadābhyaḥ
Genitiveudāravṛttārthapadāyāḥ udāravṛttārthapadayoḥ udāravṛttārthapadānām
Locativeudāravṛttārthapadāyām udāravṛttārthapadayoḥ udāravṛttārthapadāsu

Adverb -udāravṛttārthapadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria