Declension table of ?udāravṛttārthapada

Deva

NeuterSingularDualPlural
Nominativeudāravṛttārthapadam udāravṛttārthapade udāravṛttārthapadāni
Vocativeudāravṛttārthapada udāravṛttārthapade udāravṛttārthapadāni
Accusativeudāravṛttārthapadam udāravṛttārthapade udāravṛttārthapadāni
Instrumentaludāravṛttārthapadena udāravṛttārthapadābhyām udāravṛttārthapadaiḥ
Dativeudāravṛttārthapadāya udāravṛttārthapadābhyām udāravṛttārthapadebhyaḥ
Ablativeudāravṛttārthapadāt udāravṛttārthapadābhyām udāravṛttārthapadebhyaḥ
Genitiveudāravṛttārthapadasya udāravṛttārthapadayoḥ udāravṛttārthapadānām
Locativeudāravṛttārthapade udāravṛttārthapadayoḥ udāravṛttārthapadeṣu

Compound udāravṛttārthapada -

Adverb -udāravṛttārthapadam -udāravṛttārthapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria