Declension table of ?udāravṛttārthapada

Deva

MasculineSingularDualPlural
Nominativeudāravṛttārthapadaḥ udāravṛttārthapadau udāravṛttārthapadāḥ
Vocativeudāravṛttārthapada udāravṛttārthapadau udāravṛttārthapadāḥ
Accusativeudāravṛttārthapadam udāravṛttārthapadau udāravṛttārthapadān
Instrumentaludāravṛttārthapadena udāravṛttārthapadābhyām udāravṛttārthapadaiḥ udāravṛttārthapadebhiḥ
Dativeudāravṛttārthapadāya udāravṛttārthapadābhyām udāravṛttārthapadebhyaḥ
Ablativeudāravṛttārthapadāt udāravṛttārthapadābhyām udāravṛttārthapadebhyaḥ
Genitiveudāravṛttārthapadasya udāravṛttārthapadayoḥ udāravṛttārthapadānām
Locativeudāravṛttārthapade udāravṛttārthapadayoḥ udāravṛttārthapadeṣu

Compound udāravṛttārthapada -

Adverb -udāravṛttārthapadam -udāravṛttārthapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria