Declension table of ?udārasattvābhijana

Deva

MasculineSingularDualPlural
Nominativeudārasattvābhijanaḥ udārasattvābhijanau udārasattvābhijanāḥ
Vocativeudārasattvābhijana udārasattvābhijanau udārasattvābhijanāḥ
Accusativeudārasattvābhijanam udārasattvābhijanau udārasattvābhijanān
Instrumentaludārasattvābhijanena udārasattvābhijanābhyām udārasattvābhijanaiḥ udārasattvābhijanebhiḥ
Dativeudārasattvābhijanāya udārasattvābhijanābhyām udārasattvābhijanebhyaḥ
Ablativeudārasattvābhijanāt udārasattvābhijanābhyām udārasattvābhijanebhyaḥ
Genitiveudārasattvābhijanasya udārasattvābhijanayoḥ udārasattvābhijanānām
Locativeudārasattvābhijane udārasattvābhijanayoḥ udārasattvābhijaneṣu

Compound udārasattvābhijana -

Adverb -udārasattvābhijanam -udārasattvābhijanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria