Declension table of ?udāramati

Deva

MasculineSingularDualPlural
Nominativeudāramatiḥ udāramatī udāramatayaḥ
Vocativeudāramate udāramatī udāramatayaḥ
Accusativeudāramatim udāramatī udāramatīn
Instrumentaludāramatinā udāramatibhyām udāramatibhiḥ
Dativeudāramataye udāramatibhyām udāramatibhyaḥ
Ablativeudāramateḥ udāramatibhyām udāramatibhyaḥ
Genitiveudāramateḥ udāramatyoḥ udāramatīnām
Locativeudāramatau udāramatyoḥ udāramatiṣu

Compound udāramati -

Adverb -udāramati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria