Declension table of ?udāradhī

Deva

NeuterSingularDualPlural
Nominativeudāradhi udāradhinī udāradhīni
Vocativeudāradhi udāradhinī udāradhīni
Accusativeudāradhi udāradhinī udāradhīni
Instrumentaludāradhinā udāradhibhyām udāradhibhiḥ
Dativeudāradhine udāradhibhyām udāradhibhyaḥ
Ablativeudāradhinaḥ udāradhibhyām udāradhibhyaḥ
Genitiveudāradhinaḥ udāradhinoḥ udāradhīnām
Locativeudāradhini udāradhinoḥ udāradhiṣu

Compound udāradhi -

Adverb -udāradhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria