Declension table of ?udāradhiṣaṇa

Deva

MasculineSingularDualPlural
Nominativeudāradhiṣaṇaḥ udāradhiṣaṇau udāradhiṣaṇāḥ
Vocativeudāradhiṣaṇa udāradhiṣaṇau udāradhiṣaṇāḥ
Accusativeudāradhiṣaṇam udāradhiṣaṇau udāradhiṣaṇān
Instrumentaludāradhiṣaṇena udāradhiṣaṇābhyām udāradhiṣaṇaiḥ udāradhiṣaṇebhiḥ
Dativeudāradhiṣaṇāya udāradhiṣaṇābhyām udāradhiṣaṇebhyaḥ
Ablativeudāradhiṣaṇāt udāradhiṣaṇābhyām udāradhiṣaṇebhyaḥ
Genitiveudāradhiṣaṇasya udāradhiṣaṇayoḥ udāradhiṣaṇānām
Locativeudāradhiṣaṇe udāradhiṣaṇayoḥ udāradhiṣaṇeṣu

Compound udāradhiṣaṇa -

Adverb -udāradhiṣaṇam -udāradhiṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria