Declension table of udāradarśana

Deva

NeuterSingularDualPlural
Nominativeudāradarśanam udāradarśane udāradarśanāni
Vocativeudāradarśana udāradarśane udāradarśanāni
Accusativeudāradarśanam udāradarśane udāradarśanāni
Instrumentaludāradarśanena udāradarśanābhyām udāradarśanaiḥ
Dativeudāradarśanāya udāradarśanābhyām udāradarśanebhyaḥ
Ablativeudāradarśanāt udāradarśanābhyām udāradarśanebhyaḥ
Genitiveudāradarśanasya udāradarśanayoḥ udāradarśanānām
Locativeudāradarśane udāradarśanayoḥ udāradarśaneṣu

Compound udāradarśana -

Adverb -udāradarśanam -udāradarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria