Declension table of udāradarśana

Deva

MasculineSingularDualPlural
Nominativeudāradarśanaḥ udāradarśanau udāradarśanāḥ
Vocativeudāradarśana udāradarśanau udāradarśanāḥ
Accusativeudāradarśanam udāradarśanau udāradarśanān
Instrumentaludāradarśanena udāradarśanābhyām udāradarśanaiḥ udāradarśanebhiḥ
Dativeudāradarśanāya udāradarśanābhyām udāradarśanebhyaḥ
Ablativeudāradarśanāt udāradarśanābhyām udāradarśanebhyaḥ
Genitiveudāradarśanasya udāradarśanayoḥ udāradarśanānām
Locativeudāradarśane udāradarśanayoḥ udāradarśaneṣu

Compound udāradarśana -

Adverb -udāradarśanam -udāradarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria