Declension table of ?udārākṣa

Deva

MasculineSingularDualPlural
Nominativeudārākṣaḥ udārākṣau udārākṣāḥ
Vocativeudārākṣa udārākṣau udārākṣāḥ
Accusativeudārākṣam udārākṣau udārākṣān
Instrumentaludārākṣeṇa udārākṣābhyām udārākṣaiḥ udārākṣebhiḥ
Dativeudārākṣāya udārākṣābhyām udārākṣebhyaḥ
Ablativeudārākṣāt udārākṣābhyām udārākṣebhyaḥ
Genitiveudārākṣasya udārākṣayoḥ udārākṣāṇām
Locativeudārākṣe udārākṣayoḥ udārākṣeṣu

Compound udārākṣa -

Adverb -udārākṣam -udārākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria