Declension table of ?udāplutā

Deva

FeminineSingularDualPlural
Nominativeudāplutā udāplute udāplutāḥ
Vocativeudāplute udāplute udāplutāḥ
Accusativeudāplutām udāplute udāplutāḥ
Instrumentaludāplutayā udāplutābhyām udāplutābhiḥ
Dativeudāplutāyai udāplutābhyām udāplutābhyaḥ
Ablativeudāplutāyāḥ udāplutābhyām udāplutābhyaḥ
Genitiveudāplutāyāḥ udāplutayoḥ udāplutānām
Locativeudāplutāyām udāplutayoḥ udāplutāsu

Adverb -udāplutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria