Declension table of ?udāpluta

Deva

MasculineSingularDualPlural
Nominativeudāplutaḥ udāplutau udāplutāḥ
Vocativeudāpluta udāplutau udāplutāḥ
Accusativeudāplutam udāplutau udāplutān
Instrumentaludāplutena udāplutābhyām udāplutaiḥ udāplutebhiḥ
Dativeudāplutāya udāplutābhyām udāplutebhyaḥ
Ablativeudāplutāt udāplutābhyām udāplutebhyaḥ
Genitiveudāplutasya udāplutayoḥ udāplutānām
Locativeudāplute udāplutayoḥ udāpluteṣu

Compound udāpluta -

Adverb -udāplutam -udāplutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria