Declension table of ?udāhitatara

Deva

NeuterSingularDualPlural
Nominativeudāhitataram udāhitatare udāhitatarāṇi
Vocativeudāhitatara udāhitatare udāhitatarāṇi
Accusativeudāhitataram udāhitatare udāhitatarāṇi
Instrumentaludāhitatareṇa udāhitatarābhyām udāhitataraiḥ
Dativeudāhitatarāya udāhitatarābhyām udāhitatarebhyaḥ
Ablativeudāhitatarāt udāhitatarābhyām udāhitatarebhyaḥ
Genitiveudāhitatarasya udāhitatarayoḥ udāhitatarāṇām
Locativeudāhitatare udāhitatarayoḥ udāhitatareṣu

Compound udāhitatara -

Adverb -udāhitataram -udāhitatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria