Declension table of ?udāhitatara

Deva

MasculineSingularDualPlural
Nominativeudāhitataraḥ udāhitatarau udāhitatarāḥ
Vocativeudāhitatara udāhitatarau udāhitatarāḥ
Accusativeudāhitataram udāhitatarau udāhitatarān
Instrumentaludāhitatareṇa udāhitatarābhyām udāhitataraiḥ udāhitatarebhiḥ
Dativeudāhitatarāya udāhitatarābhyām udāhitatarebhyaḥ
Ablativeudāhitatarāt udāhitatarābhyām udāhitatarebhyaḥ
Genitiveudāhitatarasya udāhitatarayoḥ udāhitatarāṇām
Locativeudāhitatare udāhitatarayoḥ udāhitatareṣu

Compound udāhitatara -

Adverb -udāhitataram -udāhitatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria