Declension table of ?udāhitā

Deva

FeminineSingularDualPlural
Nominativeudāhitā udāhite udāhitāḥ
Vocativeudāhite udāhite udāhitāḥ
Accusativeudāhitām udāhite udāhitāḥ
Instrumentaludāhitayā udāhitābhyām udāhitābhiḥ
Dativeudāhitāyai udāhitābhyām udāhitābhyaḥ
Ablativeudāhitāyāḥ udāhitābhyām udāhitābhyaḥ
Genitiveudāhitāyāḥ udāhitayoḥ udāhitānām
Locativeudāhitāyām udāhitayoḥ udāhitāsu

Adverb -udāhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria