Declension table of ?udāhita

Deva

NeuterSingularDualPlural
Nominativeudāhitam udāhite udāhitāni
Vocativeudāhita udāhite udāhitāni
Accusativeudāhitam udāhite udāhitāni
Instrumentaludāhitena udāhitābhyām udāhitaiḥ
Dativeudāhitāya udāhitābhyām udāhitebhyaḥ
Ablativeudāhitāt udāhitābhyām udāhitebhyaḥ
Genitiveudāhitasya udāhitayoḥ udāhitānām
Locativeudāhite udāhitayoḥ udāhiteṣu

Compound udāhita -

Adverb -udāhitam -udāhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria