Declension table of ?udāhita

Deva

MasculineSingularDualPlural
Nominativeudāhitaḥ udāhitau udāhitāḥ
Vocativeudāhita udāhitau udāhitāḥ
Accusativeudāhitam udāhitau udāhitān
Instrumentaludāhitena udāhitābhyām udāhitaiḥ udāhitebhiḥ
Dativeudāhitāya udāhitābhyām udāhitebhyaḥ
Ablativeudāhitāt udāhitābhyām udāhitebhyaḥ
Genitiveudāhitasya udāhitayoḥ udāhitānām
Locativeudāhite udāhitayoḥ udāhiteṣu

Compound udāhita -

Adverb -udāhitam -udāhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria