Declension table of ?udāhariṇī

Deva

FeminineSingularDualPlural
Nominativeudāhariṇī udāhariṇyau udāhariṇyaḥ
Vocativeudāhariṇi udāhariṇyau udāhariṇyaḥ
Accusativeudāhariṇīm udāhariṇyau udāhariṇīḥ
Instrumentaludāhariṇyā udāhariṇībhyām udāhariṇībhiḥ
Dativeudāhariṇyai udāhariṇībhyām udāhariṇībhyaḥ
Ablativeudāhariṇyāḥ udāhariṇībhyām udāhariṇībhyaḥ
Genitiveudāhariṇyāḥ udāhariṇyoḥ udāhariṇīnām
Locativeudāhariṇyām udāhariṇyoḥ udāhariṇīṣu

Compound udāhariṇi - udāhariṇī -

Adverb -udāhariṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria