Declension table of ?udāharaṇacandrikā

Deva

FeminineSingularDualPlural
Nominativeudāharaṇacandrikā udāharaṇacandrike udāharaṇacandrikāḥ
Vocativeudāharaṇacandrike udāharaṇacandrike udāharaṇacandrikāḥ
Accusativeudāharaṇacandrikām udāharaṇacandrike udāharaṇacandrikāḥ
Instrumentaludāharaṇacandrikayā udāharaṇacandrikābhyām udāharaṇacandrikābhiḥ
Dativeudāharaṇacandrikāyai udāharaṇacandrikābhyām udāharaṇacandrikābhyaḥ
Ablativeudāharaṇacandrikāyāḥ udāharaṇacandrikābhyām udāharaṇacandrikābhyaḥ
Genitiveudāharaṇacandrikāyāḥ udāharaṇacandrikayoḥ udāharaṇacandrikāṇām
Locativeudāharaṇacandrikāyām udāharaṇacandrikayoḥ udāharaṇacandrikāsu

Adverb -udāharaṇacandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria