Declension table of ?udāhṛti

Deva

FeminineSingularDualPlural
Nominativeudāhṛtiḥ udāhṛtī udāhṛtayaḥ
Vocativeudāhṛte udāhṛtī udāhṛtayaḥ
Accusativeudāhṛtim udāhṛtī udāhṛtīḥ
Instrumentaludāhṛtyā udāhṛtibhyām udāhṛtibhiḥ
Dativeudāhṛtyai udāhṛtaye udāhṛtibhyām udāhṛtibhyaḥ
Ablativeudāhṛtyāḥ udāhṛteḥ udāhṛtibhyām udāhṛtibhyaḥ
Genitiveudāhṛtyāḥ udāhṛteḥ udāhṛtyoḥ udāhṛtīnām
Locativeudāhṛtyām udāhṛtau udāhṛtyoḥ udāhṛtiṣu

Compound udāhṛti -

Adverb -udāhṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria