Declension table of ?udādyanta

Deva

MasculineSingularDualPlural
Nominativeudādyantaḥ udādyantau udādyantāḥ
Vocativeudādyanta udādyantau udādyantāḥ
Accusativeudādyantam udādyantau udādyantān
Instrumentaludādyantena udādyantābhyām udādyantaiḥ udādyantebhiḥ
Dativeudādyantāya udādyantābhyām udādyantebhyaḥ
Ablativeudādyantāt udādyantābhyām udādyantebhyaḥ
Genitiveudādyantasya udādyantayoḥ udādyantānām
Locativeudādyante udādyantayoḥ udādyanteṣu

Compound udādyanta -

Adverb -udādyantam -udādyantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria