Declension table of ?udācāra

Deva

MasculineSingularDualPlural
Nominativeudācāraḥ udācārau udācārāḥ
Vocativeudācāra udācārau udācārāḥ
Accusativeudācāram udācārau udācārān
Instrumentaludācāreṇa udācārābhyām udācāraiḥ udācārebhiḥ
Dativeudācārāya udācārābhyām udācārebhyaḥ
Ablativeudācārāt udācārābhyām udācārebhyaḥ
Genitiveudācārasya udācārayoḥ udācārāṇām
Locativeudācāre udācārayoḥ udācāreṣu

Compound udācāra -

Adverb -udācāram -udācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria