Declension table of ?udaṇḍapālā

Deva

FeminineSingularDualPlural
Nominativeudaṇḍapālā udaṇḍapāle udaṇḍapālāḥ
Vocativeudaṇḍapāle udaṇḍapāle udaṇḍapālāḥ
Accusativeudaṇḍapālām udaṇḍapāle udaṇḍapālāḥ
Instrumentaludaṇḍapālayā udaṇḍapālābhyām udaṇḍapālābhiḥ
Dativeudaṇḍapālāyai udaṇḍapālābhyām udaṇḍapālābhyaḥ
Ablativeudaṇḍapālāyāḥ udaṇḍapālābhyām udaṇḍapālābhyaḥ
Genitiveudaṇḍapālāyāḥ udaṇḍapālayoḥ udaṇḍapālānām
Locativeudaṇḍapālāyām udaṇḍapālayoḥ udaṇḍapālāsu

Adverb -udaṇḍapālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria