Declension table of ?udaṇḍapāla

Deva

NeuterSingularDualPlural
Nominativeudaṇḍapālam udaṇḍapāle udaṇḍapālāni
Vocativeudaṇḍapāla udaṇḍapāle udaṇḍapālāni
Accusativeudaṇḍapālam udaṇḍapāle udaṇḍapālāni
Instrumentaludaṇḍapālena udaṇḍapālābhyām udaṇḍapālaiḥ
Dativeudaṇḍapālāya udaṇḍapālābhyām udaṇḍapālebhyaḥ
Ablativeudaṇḍapālāt udaṇḍapālābhyām udaṇḍapālebhyaḥ
Genitiveudaṇḍapālasya udaṇḍapālayoḥ udaṇḍapālānām
Locativeudaṇḍapāle udaṇḍapālayoḥ udaṇḍapāleṣu

Compound udaṇḍapāla -

Adverb -udaṇḍapālam -udaṇḍapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria