Declension table of ?udaṇḍapāla

Deva

MasculineSingularDualPlural
Nominativeudaṇḍapālaḥ udaṇḍapālau udaṇḍapālāḥ
Vocativeudaṇḍapāla udaṇḍapālau udaṇḍapālāḥ
Accusativeudaṇḍapālam udaṇḍapālau udaṇḍapālān
Instrumentaludaṇḍapālena udaṇḍapālābhyām udaṇḍapālaiḥ udaṇḍapālebhiḥ
Dativeudaṇḍapālāya udaṇḍapālābhyām udaṇḍapālebhyaḥ
Ablativeudaṇḍapālāt udaṇḍapālābhyām udaṇḍapālebhyaḥ
Genitiveudaṇḍapālasya udaṇḍapālayoḥ udaṇḍapālānām
Locativeudaṇḍapāle udaṇḍapālayoḥ udaṇḍapāleṣu

Compound udaṇḍapāla -

Adverb -udaṇḍapālam -udaṇḍapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria