Declension table of ?ucitajña

Deva

NeuterSingularDualPlural
Nominativeucitajñam ucitajñe ucitajñāni
Vocativeucitajña ucitajñe ucitajñāni
Accusativeucitajñam ucitajñe ucitajñāni
Instrumentalucitajñena ucitajñābhyām ucitajñaiḥ
Dativeucitajñāya ucitajñābhyām ucitajñebhyaḥ
Ablativeucitajñāt ucitajñābhyām ucitajñebhyaḥ
Genitiveucitajñasya ucitajñayoḥ ucitajñānām
Locativeucitajñe ucitajñayoḥ ucitajñeṣu

Compound ucitajña -

Adverb -ucitajñam -ucitajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria