Declension table of ?ucitajña

Deva

MasculineSingularDualPlural
Nominativeucitajñaḥ ucitajñau ucitajñāḥ
Vocativeucitajña ucitajñau ucitajñāḥ
Accusativeucitajñam ucitajñau ucitajñān
Instrumentalucitajñena ucitajñābhyām ucitajñaiḥ ucitajñebhiḥ
Dativeucitajñāya ucitajñābhyām ucitajñebhyaḥ
Ablativeucitajñāt ucitajñābhyām ucitajñebhyaḥ
Genitiveucitajñasya ucitajñayoḥ ucitajñānām
Locativeucitajñe ucitajñayoḥ ucitajñeṣu

Compound ucitajña -

Adverb -ucitajñam -ucitajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria