Declension table of ?uccūḍa

Deva

MasculineSingularDualPlural
Nominativeuccūḍaḥ uccūḍau uccūḍāḥ
Vocativeuccūḍa uccūḍau uccūḍāḥ
Accusativeuccūḍam uccūḍau uccūḍān
Instrumentaluccūḍena uccūḍābhyām uccūḍaiḥ uccūḍebhiḥ
Dativeuccūḍāya uccūḍābhyām uccūḍebhyaḥ
Ablativeuccūḍāt uccūḍābhyām uccūḍebhyaḥ
Genitiveuccūḍasya uccūḍayoḥ uccūḍānām
Locativeuccūḍe uccūḍayoḥ uccūḍeṣu

Compound uccūḍa -

Adverb -uccūḍam -uccūḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria