Declension table of ?uccitritā

Deva

FeminineSingularDualPlural
Nominativeuccitritā uccitrite uccitritāḥ
Vocativeuccitrite uccitrite uccitritāḥ
Accusativeuccitritām uccitrite uccitritāḥ
Instrumentaluccitritayā uccitritābhyām uccitritābhiḥ
Dativeuccitritāyai uccitritābhyām uccitritābhyaḥ
Ablativeuccitritāyāḥ uccitritābhyām uccitritābhyaḥ
Genitiveuccitritāyāḥ uccitritayoḥ uccitritānām
Locativeuccitritāyām uccitritayoḥ uccitritāsu

Adverb -uccitritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria