Declension table of ?uccitrita

Deva

MasculineSingularDualPlural
Nominativeuccitritaḥ uccitritau uccitritāḥ
Vocativeuccitrita uccitritau uccitritāḥ
Accusativeuccitritam uccitritau uccitritān
Instrumentaluccitritena uccitritābhyām uccitritaiḥ uccitritebhiḥ
Dativeuccitritāya uccitritābhyām uccitritebhyaḥ
Ablativeuccitritāt uccitritābhyām uccitritebhyaḥ
Genitiveuccitritasya uccitritayoḥ uccitritānām
Locativeuccitrite uccitritayoḥ uccitriteṣu

Compound uccitrita -

Adverb -uccitritam -uccitritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria