Declension table of ?uccita

Deva

MasculineSingularDualPlural
Nominativeuccitaḥ uccitau uccitāḥ
Vocativeuccita uccitau uccitāḥ
Accusativeuccitam uccitau uccitān
Instrumentaluccitena uccitābhyām uccitaiḥ uccitebhiḥ
Dativeuccitāya uccitābhyām uccitebhyaḥ
Ablativeuccitāt uccitābhyām uccitebhyaḥ
Genitiveuccitasya uccitayoḥ uccitānām
Locativeuccite uccitayoḥ ucciteṣu

Compound uccita -

Adverb -uccitam -uccitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria