Declension table of ?ucciṅgaṭa

Deva

MasculineSingularDualPlural
Nominativeucciṅgaṭaḥ ucciṅgaṭau ucciṅgaṭāḥ
Vocativeucciṅgaṭa ucciṅgaṭau ucciṅgaṭāḥ
Accusativeucciṅgaṭam ucciṅgaṭau ucciṅgaṭān
Instrumentalucciṅgaṭena ucciṅgaṭābhyām ucciṅgaṭaiḥ ucciṅgaṭebhiḥ
Dativeucciṅgaṭāya ucciṅgaṭābhyām ucciṅgaṭebhyaḥ
Ablativeucciṅgaṭāt ucciṅgaṭābhyām ucciṅgaṭebhyaḥ
Genitiveucciṅgaṭasya ucciṅgaṭayoḥ ucciṅgaṭānām
Locativeucciṅgaṭe ucciṅgaṭayoḥ ucciṅgaṭeṣu

Compound ucciṅgaṭa -

Adverb -ucciṅgaṭam -ucciṅgaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria