Declension table of ?uccicīṣā

Deva

FeminineSingularDualPlural
Nominativeuccicīṣā uccicīṣe uccicīṣāḥ
Vocativeuccicīṣe uccicīṣe uccicīṣāḥ
Accusativeuccicīṣām uccicīṣe uccicīṣāḥ
Instrumentaluccicīṣayā uccicīṣābhyām uccicīṣābhiḥ
Dativeuccicīṣāyai uccicīṣābhyām uccicīṣābhyaḥ
Ablativeuccicīṣāyāḥ uccicīṣābhyām uccicīṣābhyaḥ
Genitiveuccicīṣāyāḥ uccicīṣayoḥ uccicīṣāṇām
Locativeuccicīṣāyām uccicīṣayoḥ uccicīṣāsu

Adverb -uccicīṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria