Declension table of ?ucchvayana

Deva

NeuterSingularDualPlural
Nominativeucchvayanam ucchvayane ucchvayanāni
Vocativeucchvayana ucchvayane ucchvayanāni
Accusativeucchvayanam ucchvayane ucchvayanāni
Instrumentalucchvayanena ucchvayanābhyām ucchvayanaiḥ
Dativeucchvayanāya ucchvayanābhyām ucchvayanebhyaḥ
Ablativeucchvayanāt ucchvayanābhyām ucchvayanebhyaḥ
Genitiveucchvayanasya ucchvayanayoḥ ucchvayanānām
Locativeucchvayane ucchvayanayoḥ ucchvayaneṣu

Compound ucchvayana -

Adverb -ucchvayanam -ucchvayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria