Declension table of ?ucchvaṅka

Deva

MasculineSingularDualPlural
Nominativeucchvaṅkaḥ ucchvaṅkau ucchvaṅkāḥ
Vocativeucchvaṅka ucchvaṅkau ucchvaṅkāḥ
Accusativeucchvaṅkam ucchvaṅkau ucchvaṅkān
Instrumentalucchvaṅkena ucchvaṅkābhyām ucchvaṅkaiḥ ucchvaṅkebhiḥ
Dativeucchvaṅkāya ucchvaṅkābhyām ucchvaṅkebhyaḥ
Ablativeucchvaṅkāt ucchvaṅkābhyām ucchvaṅkebhyaḥ
Genitiveucchvaṅkasya ucchvaṅkayoḥ ucchvaṅkānām
Locativeucchvaṅke ucchvaṅkayoḥ ucchvaṅkeṣu

Compound ucchvaṅka -

Adverb -ucchvaṅkam -ucchvaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria