Declension table of ucchvāsita

Deva

NeuterSingularDualPlural
Nominativeucchvāsitam ucchvāsite ucchvāsitāni
Vocativeucchvāsita ucchvāsite ucchvāsitāni
Accusativeucchvāsitam ucchvāsite ucchvāsitāni
Instrumentalucchvāsitena ucchvāsitābhyām ucchvāsitaiḥ
Dativeucchvāsitāya ucchvāsitābhyām ucchvāsitebhyaḥ
Ablativeucchvāsitāt ucchvāsitābhyām ucchvāsitebhyaḥ
Genitiveucchvāsitasya ucchvāsitayoḥ ucchvāsitānām
Locativeucchvāsite ucchvāsitayoḥ ucchvāsiteṣu

Compound ucchvāsita -

Adverb -ucchvāsitam -ucchvāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria