Declension table of ?ucchvāsinī

Deva

FeminineSingularDualPlural
Nominativeucchvāsinī ucchvāsinyau ucchvāsinyaḥ
Vocativeucchvāsini ucchvāsinyau ucchvāsinyaḥ
Accusativeucchvāsinīm ucchvāsinyau ucchvāsinīḥ
Instrumentalucchvāsinyā ucchvāsinībhyām ucchvāsinībhiḥ
Dativeucchvāsinyai ucchvāsinībhyām ucchvāsinībhyaḥ
Ablativeucchvāsinyāḥ ucchvāsinībhyām ucchvāsinībhyaḥ
Genitiveucchvāsinyāḥ ucchvāsinyoḥ ucchvāsinīnām
Locativeucchvāsinyām ucchvāsinyoḥ ucchvāsinīṣu

Compound ucchvāsini - ucchvāsinī -

Adverb -ucchvāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria