Declension table of ?ucchuṣmarudra

Deva

MasculineSingularDualPlural
Nominativeucchuṣmarudraḥ ucchuṣmarudrau ucchuṣmarudrāḥ
Vocativeucchuṣmarudra ucchuṣmarudrau ucchuṣmarudrāḥ
Accusativeucchuṣmarudram ucchuṣmarudrau ucchuṣmarudrān
Instrumentalucchuṣmarudreṇa ucchuṣmarudrābhyām ucchuṣmarudraiḥ ucchuṣmarudrebhiḥ
Dativeucchuṣmarudrāya ucchuṣmarudrābhyām ucchuṣmarudrebhyaḥ
Ablativeucchuṣmarudrāt ucchuṣmarudrābhyām ucchuṣmarudrebhyaḥ
Genitiveucchuṣmarudrasya ucchuṣmarudrayoḥ ucchuṣmarudrāṇām
Locativeucchuṣmarudre ucchuṣmarudrayoḥ ucchuṣmarudreṣu

Compound ucchuṣmarudra -

Adverb -ucchuṣmarudram -ucchuṣmarudrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria