Declension table of ?ucchuṣmabhairava

Deva

NeuterSingularDualPlural
Nominativeucchuṣmabhairavam ucchuṣmabhairave ucchuṣmabhairavāṇi
Vocativeucchuṣmabhairava ucchuṣmabhairave ucchuṣmabhairavāṇi
Accusativeucchuṣmabhairavam ucchuṣmabhairave ucchuṣmabhairavāṇi
Instrumentalucchuṣmabhairaveṇa ucchuṣmabhairavābhyām ucchuṣmabhairavaiḥ
Dativeucchuṣmabhairavāya ucchuṣmabhairavābhyām ucchuṣmabhairavebhyaḥ
Ablativeucchuṣmabhairavāt ucchuṣmabhairavābhyām ucchuṣmabhairavebhyaḥ
Genitiveucchuṣmabhairavasya ucchuṣmabhairavayoḥ ucchuṣmabhairavāṇām
Locativeucchuṣmabhairave ucchuṣmabhairavayoḥ ucchuṣmabhairaveṣu

Compound ucchuṣmabhairava -

Adverb -ucchuṣmabhairavam -ucchuṣmabhairavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria