Declension table of ucchuṣka

Deva

NeuterSingularDualPlural
Nominativeucchuṣkam ucchuṣke ucchuṣkāṇi
Vocativeucchuṣka ucchuṣke ucchuṣkāṇi
Accusativeucchuṣkam ucchuṣke ucchuṣkāṇi
Instrumentalucchuṣkeṇa ucchuṣkābhyām ucchuṣkaiḥ
Dativeucchuṣkāya ucchuṣkābhyām ucchuṣkebhyaḥ
Ablativeucchuṣkāt ucchuṣkābhyām ucchuṣkebhyaḥ
Genitiveucchuṣkasya ucchuṣkayoḥ ucchuṣkāṇām
Locativeucchuṣke ucchuṣkayoḥ ucchuṣkeṣu

Compound ucchuṣka -

Adverb -ucchuṣkam -ucchuṣkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria