Declension table of ucchrita

Deva

MasculineSingularDualPlural
Nominativeucchritaḥ ucchritau ucchritāḥ
Vocativeucchrita ucchritau ucchritāḥ
Accusativeucchritam ucchritau ucchritān
Instrumentalucchritena ucchritābhyām ucchritaiḥ ucchritebhiḥ
Dativeucchritāya ucchritābhyām ucchritebhyaḥ
Ablativeucchritāt ucchritābhyām ucchritebhyaḥ
Genitiveucchritasya ucchritayoḥ ucchritānām
Locativeucchrite ucchritayoḥ ucchriteṣu

Compound ucchrita -

Adverb -ucchritam -ucchritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria