Declension table of ?ucchotha

Deva

MasculineSingularDualPlural
Nominativeucchothaḥ ucchothau ucchothāḥ
Vocativeucchotha ucchothau ucchothāḥ
Accusativeucchotham ucchothau ucchothān
Instrumentalucchothena ucchothābhyām ucchothaiḥ ucchothebhiḥ
Dativeucchothāya ucchothābhyām ucchothebhyaḥ
Ablativeucchothāt ucchothābhyām ucchothebhyaḥ
Genitiveucchothasya ucchothayoḥ ucchothānām
Locativeucchothe ucchothayoḥ ucchotheṣu

Compound ucchotha -

Adverb -ucchotham -ucchothāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria