Declension table of ?ucchoṣuka

Deva

NeuterSingularDualPlural
Nominativeucchoṣukam ucchoṣuke ucchoṣukāṇi
Vocativeucchoṣuka ucchoṣuke ucchoṣukāṇi
Accusativeucchoṣukam ucchoṣuke ucchoṣukāṇi
Instrumentalucchoṣukeṇa ucchoṣukābhyām ucchoṣukaiḥ
Dativeucchoṣukāya ucchoṣukābhyām ucchoṣukebhyaḥ
Ablativeucchoṣukāt ucchoṣukābhyām ucchoṣukebhyaḥ
Genitiveucchoṣukasya ucchoṣukayoḥ ucchoṣukāṇām
Locativeucchoṣuke ucchoṣukayoḥ ucchoṣukeṣu

Compound ucchoṣuka -

Adverb -ucchoṣukam -ucchoṣukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria