Declension table of ?ucchoṣuka

Deva

MasculineSingularDualPlural
Nominativeucchoṣukaḥ ucchoṣukau ucchoṣukāḥ
Vocativeucchoṣuka ucchoṣukau ucchoṣukāḥ
Accusativeucchoṣukam ucchoṣukau ucchoṣukān
Instrumentalucchoṣukeṇa ucchoṣukābhyām ucchoṣukaiḥ ucchoṣukebhiḥ
Dativeucchoṣukāya ucchoṣukābhyām ucchoṣukebhyaḥ
Ablativeucchoṣukāt ucchoṣukābhyām ucchoṣukebhyaḥ
Genitiveucchoṣukasya ucchoṣukayoḥ ucchoṣukāṇām
Locativeucchoṣuke ucchoṣukayoḥ ucchoṣukeṣu

Compound ucchoṣuka -

Adverb -ucchoṣukam -ucchoṣukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria